||Sundarakanda ||

|| Sarga 38||( Slokas in English )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

|| ōm tat sat||

sundarakāṁḍa.
atha aṣṭatriṁśassargaḥ

tataḥ sa kapiśārdūlaḥ tēna vākyēna harṣitaḥ|
sītāmuvāca tat śrutvā vākyaṁ vākya viśāradaḥ||1||

yuktarūpaṁ tvayā dēvi bhāṣitaṁ śubhadarśanē|
sadr̥śaṁ strīsvabhāvasya sādhvīnāṁ vinayasya ca||2||

strītvaṁ na tu samartha hi sāgaraṁ vyativartitum|
mā madhiṣṭhāya vistīrṇaṁ śatayōjana māyatam||3||

dvitīyaṁ kāraṇaṁ yacca bravīṣi vinayānvitē|
rāmāt anyasya nārhāmi saṁsparśamiti jānaki||4||

ētat tē dēvi sadr̥śaṁ patnyāstasya mahātmanaḥ|
kā hyānyā tvā mr̥tē dēvi brūyāt vacana mīdr̥śam ||5||

śrōṣyatē caiva kākut-sthaḥ sarvaṁ niravaśēṣataḥ|
cēṣṭhitaṁ ya tvayā dēvi bhāṣitaṁ mamacāgrataḥ|| 6||

kāraṇairbahubhirdēvi rāmapriya cikīrṣayā|
snēhapraskanna manasā mayaitat samudīritam||7||

laṁkāyā duṣpravēśatvāt dustaratvānmahōdadhē|
sāmarthyāt atmanaścaiva mayaitat samudīritam||8||

ichchāmi tvāṁ samānētuṁ adyaiva raghubaṁdhunā|
gurusnēhēna bhaktyā ca nānyathaitat udāhr̥tam||9||

yadi nōtsahasē yātuṁ mayā sārtha maniṁditē|
abjijñānaṁ prayaccha tvaṁ jānīyāt rāghavō hi tat||10||

ēvamuktā hanumatā sītā surasutōpamā|
uvāca vacanaṁ maṁdaṁ bhāṣpapragrathitākṣaram||11||

idaṁ śrēṣṭhaṁ abhijñānaṁ brūyāstvaṁtu mama priyam|
śailasya citrakūṭasya pādē pūrvōttarē purā||12||

tāpasāśramavāsinyāṁ prājyamūlaphalōdakē|
tasmin siddhāśramē dēśē maṁdākinyā hyadūrataḥ||13||

tasyōpavanaṣaṁḍēṣu nānāpuṣpasugaṁdhiṣu|
vihr̥tya salilaklinnā tavāṁkē samupāviśam||14||

tatō māṁsa samāyuktō vāyasaḥ paryatuṁḍayat|
ta mahaṁ lōṣṭamudyamya vārayāmi sma vāyasam||15||

dārayan sa ca māṁ kākaḥ tatraiva parilīyatē|
na cāpyupāraman māṁsāt bhakṣārthī balibhōjanaḥ||16||

utkarṣānāṁ ca raśanāṁ kruddhāyāṁ mayi pakṣiṇi|
srasyamānē ca vasanē tatō dr̥ṣṭvā tvayā hyaham||17||

tvayāpashasitā cāhaṁ kruddhā saṁlakṣitā tadā|
bhakṣagr̥dhnēna kākēna dāritā tvāmupāgatā||18||

asīnasya ca tē śrāṁtā punarutsaṁgamāviśam|
krudhyaṁtī ca prahr̥ṣṭēna tvayāshaṁ parisāṁtvitā||19||

bhāṣpapūrṇa mukhī maṁdaṁ cakṣuṣī parimārjatī|
lakṣitāshaṁ tvayā nātha vāyasēna prakōpitā||20||

pariśramāt prasuptāca rāghavāṁkēspyahaṁ ciram|
paryāyēṇa prasuptaśca mamāṁkē bharatāgrajaḥ||21||

sa tatra punarē vātha vāyasaḥ samupāgamat|
tataḥ supta prabuddhāṁ māṁ rāmasyāṁkāt samutthitam||22||

vāyasaḥ sahasāgamya vidadāra stanāṁtarē|
punaḥ punarathōtpatya vidadāra sa māṁ bhr̥śam||23||

tataḥ samut-kṣitō rāmō muktaiḥ śōṇitabiṁdubhiḥ|
vāyasēna tatastēna balavat kliśyamānayā||24||

sa mayā bōdhitaḥ śrīmān sukhasaṁtaptaḥ paraṁtapaḥ|
sa māṁ dr̥ṣṭvā mahābāhurvitunnāṁ stanayōḥ tadā||25||

aśīviṣa iva kruddhaḥ śvasan vākya mabhāṣata|
kēna tē nāga nāsōru vikṣataṁ vai stanāṁtaram||26||

kaḥ krīḍati sa rōṣēṇa paṁca vaktrēṇa bhōginā|
vīkṣamāṇaḥ tataḥ taṁ vai vāyasaṁ samudaikṣata||27||

nakhaiḥ sarudhiraiḥ tīkṣ-ṇairmāmēvābhimukhaṁ sthitam|
putraḥ kila sa śakrasya vāyasaḥ patatāṁ varaḥ||28||

dharāṁtaragataḥ śīghraṁ pavanasya gatau samaḥ|
tataḥ tasmin mahābāhuḥ kōpasaṁvartitēkṣaṇaḥ||29||

vāyasē kr̥tavān krūrāṁ matiṁ matimatāṁ varaḥ|
sa darbhaṁ saṁstarāt gr̥hya brāhmēṇāstrēṇa yōjayat||30||

sa dīpta iva kālāgnirjajvālābhimukhō dvijam|
sa taṁ pradīptaṁ cikṣēpa darbhaṁ taṁ vāyasaṁ prati||31||

tataḥ taṁ vāyasaṁ darbhassōṁbarēnujagāma ha|
anuśruṣṭaḥ tadā kākō jagāma vividhāṁ gatim||32||

lōkakāma imaṁ lōkaṁ sarvaṁ vai vicacāra ha|
sa pitrā ca parityaktaḥ suraiśca samaharṣibhiḥ||33||

trīn lōkān saṁparikramya tamēva śaraṇaṁ gataḥ|
sa nipatitaṁ bhūmau śaraṇyaḥ śaraṇāgatam||34||

vadhārhamapi kākut-sthaḥ kr̥payā paryapālayat|
na śarma labdhvā lōkēṣu ta mēva śaraṇaṁ gataḥ||35||

paridyūnaṁ viṣaṇṇaṁ ca sa ta māyāṁtaṁ abravīt|
mōghaṁ kartuṁ na śakyaṁ tu brāhmamastraṁ taducyatām||36||

hinastu dakṣiṇākṣi tvacchara ityatha sōbravīt|
tataḥ tasyākṣi kākasya hinasti sma sa dakṣiṇam||37||

datvā sa dakṣiṇaṁ nētraṁ prāṇēbhyaḥ parirakṣitaṁ|
sa rāmāyā namaskr̥tvā rājñē daśarathāya ca||38||

visr̥ṣṭēna vīrēṇa pratipēdē svamālayam|
matkr̥tē kākamātrētu brahmāstraṁ samudīritam||39||

kasmādyōmā harēt tvattaḥ kṣamasē taṁ mahīpatē|
sa kuruṣva mahōtsāhaḥ kr̥pāṁ mayi nararṣabha||40||

tvayā nāthavatī nātha hyanāthā iva dr̥śyatē|
anr̥śaṁsyaṁ parō dharmaḥ tvatta ēva mayā śrutaḥ||41||

jānāmi tvāṁ mahāvīryaṁ mahōtsāhaṁ mahābalam|
apārapāra makṣōbhyaṁ gāṁbhīryāt sāgarōpamam||42||

bhartāraṁ sasamudrāyā dharaṇyā vāsavōpamam|
ēvamastravidāṁ śrēṣṭhaḥ satvavān balavānapi||43||

kimarthaṁ astraṁ rakṣassu na yōjayati rāghavaḥ|
na nāga nāpi gaṁdharvā nāsurā na marudgaṇāḥ||44||

rāmasya samarē vēgaṁ śaktāḥ pratisamādhitum|
tasya vīryavataḥ kaścit yadyasti mayi saṁbhramaḥ||45||

kimarthaṁ na śaraiḥ tīkṣ-ṇaiḥ kṣayaṁ nayati rākṣasān|
bhrāturādēśamādāya lakṣmaṇōvā paraṁtapaḥ||46||

kasya hētōrnamāṁ vīraṁ paritrāti mahābalaḥ|
yadi tau puruṣavyāghrau vāyvagnisama tējasau||47||

surāṇāmapi durdarṣau kimarthaṁ māmupēkṣataḥ|
mamaiva duṣkr̥taṁ kiṁcinmahadasti na saṁśayaḥ||48||

samarthā va pi tau yanmāṁ nāvēkṣētē paraṁtapau|
vaidēhyā vacanaṁ śrutvā karuṇaṁ sāśrubhāṣitam||49||

athābravīnmahātējā hanumānmārutātmajaḥ|
tvacchōkavimukhō rāmō dēvi satyēna tē śapē||50||

rāmē duḥkhābhipannē ca lakṣmaṇaḥ paritapyatē|
kathaṁcit bhavatī dr̥ṣṭā na kālaḥ pariśōcitum||51||

imaṁ muhūrtaṁ duḥkhānāṁ drakṣyasyaṁtamaniṁditē|
tāvubhau puruṣavyāghrau rājaputrau mahābalau||52||

tvaddarśana kr̥tōtsāhau laṁkāṁ bhasmīkariṣyataḥ|
hatvā ca samarē krūraṁ rāvaṇaṁ sa bāṁdhavam||53||

rāghavastvāṁ viśālākṣi nēṣyati svāṁ purīṁ prati|
brūhi yadrāghavō vācyō lakṣmaṇaśca mahābalaḥ||54||

sugrīvō vāpi tējasvī harayōspi samāgataḥ|
ityuktavati tasmiṁśca sītā surasutōpamā||55||

uvāca śōka saṁtaptā hanūmaṁtaṁ plavaṁgamam|
kausalyā lōkabhartāraṁ suṣuvē yaṁ manasvinī||56||

taṁ mamārthē sukham pr̥chca śirasā cābhivādaya|
srajaśca sarvaratnāni priyāyāśca varāṁganā||57||

aiśvaryaṁ ca viśālāyāṁ pr̥thivyāṁ api durlabham|
pitaraṁ mātaraṁ caiva sammānyābhiprasādyaca||58||

anupravrajitō rāmaṁ sumitrā yēna suprajāḥ|
anukūlyēna dharmātmā tyaktvā sukhamanuttamam||59||

anugacchati kākut-sthaṁ bhrātaraṁ pālayan vanē|
siṁhaskaṁdhō mahābāhuḥ manasvī priyadarśanaḥ||60||

pitr̥vat vartatē rāmē mātr̥nmāṁ samācaran|
hriyamāṇāṁ tadā vīrō na tu māṁ vēda lakṣmaṇaḥ||61||

vr̥ddhōpasēvī lakṣmīvān śaktōna bahubhāṣitā|
rājaputtraḥ priyaśrēṣṭhaḥ sadr̥śaḥ śvasurasyamē||62||

mama priyatarō nityaṁ bhrātā rāmasya lakṣmaṇaḥ|
niyuktō dhuri yasyāṁ tu tāmudvahati vīryavān||63||

yaṁ dr̥ṣṭvā rāghavō naiva vr̥ttaṁ āryamanusmarēt|
sa mamārthāya kuśalaṁ vaktavyō vacanānmama||64||

mr̥durnityaṁ śucirdakṣaḥ priyō rāmasya lakṣmaṇaḥ|
yathā hi vānaraśrēṣṭha duḥkhakṣayakarō bhavēt||65||

tvamasmin kāryaniryōgē pramāṇaṁ harisattama||
rāghavaḥ tvatsamāraṁbhānmayi yatnaparō bhavēt||66||

idaṁ brūyāśca mē nāthaṁ śūraṁ rāmaṁ punaḥ punaḥ|
jīvitaṁ dhārayiṣyāmi māsaṁ daśarathātmaja||67||

ūrdhvaṁ māsānna jīvēyaṁ satyē nāhaṁ bravīmi tē|
rāvaṇē nōparuddhāṁ māṁ nikr̥tyā pāpakarmaṇā||68||

trātumarhasi vīra tvaṁ pātāḷādiva kauśikīm|
tatō vastragataṁ muktvā divyaṁ cūḍāmaṇiṁ śubham||69||

pradēyō rāghavāyēti sītā hanumatē dadau|
pratigr̥hya tatō vīrō maṇiratnamanuttamam||70||

aṁguḷyā yōjayāmāsa na hyasya prābhavadbhujaḥ|
maṇiratnaṁ kapivaraḥ pratigr̥hyasbhivādya ca||71||

sītāṁ pradakṣiṇaṁ kr̥tvā praṇataḥ pārśvataḥ sthitaḥ|
harṣēṇa mahatā yuktaḥ sītā darśanajēna saḥ||72||

hr̥dayēna gatō rāmaṁ śarīrēṇa tu viṣṭhitaḥ||73||

maṇivaramupagr̥hya mahārhaṁ janakanr̥pātmajayā dhr̥taṁ prabhāvāt|
giririva pavanāvadhūtamuktaḥ sukhitamanāḥ pratisaṁkramaṁ prapēdē||74||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṁḍē aṣṭatriṁśassargaḥ ||

|| Om tat sat ||



|| Om tat sat ||